Declension table of ?māṃsaśoṇitapaṅkin

Deva

MasculineSingularDualPlural
Nominativemāṃsaśoṇitapaṅkī māṃsaśoṇitapaṅkinau māṃsaśoṇitapaṅkinaḥ
Vocativemāṃsaśoṇitapaṅkin māṃsaśoṇitapaṅkinau māṃsaśoṇitapaṅkinaḥ
Accusativemāṃsaśoṇitapaṅkinam māṃsaśoṇitapaṅkinau māṃsaśoṇitapaṅkinaḥ
Instrumentalmāṃsaśoṇitapaṅkinā māṃsaśoṇitapaṅkibhyām māṃsaśoṇitapaṅkibhiḥ
Dativemāṃsaśoṇitapaṅkine māṃsaśoṇitapaṅkibhyām māṃsaśoṇitapaṅkibhyaḥ
Ablativemāṃsaśoṇitapaṅkinaḥ māṃsaśoṇitapaṅkibhyām māṃsaśoṇitapaṅkibhyaḥ
Genitivemāṃsaśoṇitapaṅkinaḥ māṃsaśoṇitapaṅkinoḥ māṃsaśoṇitapaṅkinām
Locativemāṃsaśoṇitapaṅkini māṃsaśoṇitapaṅkinoḥ māṃsaśoṇitapaṅkiṣu

Compound māṃsaśoṇitapaṅki -

Adverb -māṃsaśoṇitapaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria