Declension table of māṃsaśoṇita

Deva

MasculineSingularDualPlural
Nominativemāṃsaśoṇitaḥ māṃsaśoṇitau māṃsaśoṇitāḥ
Vocativemāṃsaśoṇita māṃsaśoṇitau māṃsaśoṇitāḥ
Accusativemāṃsaśoṇitam māṃsaśoṇitau māṃsaśoṇitān
Instrumentalmāṃsaśoṇitena māṃsaśoṇitābhyām māṃsaśoṇitaiḥ māṃsaśoṇitebhiḥ
Dativemāṃsaśoṇitāya māṃsaśoṇitābhyām māṃsaśoṇitebhyaḥ
Ablativemāṃsaśoṇitāt māṃsaśoṇitābhyām māṃsaśoṇitebhyaḥ
Genitivemāṃsaśoṇitasya māṃsaśoṇitayoḥ māṃsaśoṇitānām
Locativemāṃsaśoṇite māṃsaśoṇitayoḥ māṃsaśoṇiteṣu

Compound māṃsaśoṇita -

Adverb -māṃsaśoṇitam -māṃsaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria