Declension table of ?māṃsavatā

Deva

FeminineSingularDualPlural
Nominativemāṃsavatā māṃsavate māṃsavatāḥ
Vocativemāṃsavate māṃsavate māṃsavatāḥ
Accusativemāṃsavatām māṃsavate māṃsavatāḥ
Instrumentalmāṃsavatayā māṃsavatābhyām māṃsavatābhiḥ
Dativemāṃsavatāyai māṃsavatābhyām māṃsavatābhyaḥ
Ablativemāṃsavatāyāḥ māṃsavatābhyām māṃsavatābhyaḥ
Genitivemāṃsavatāyāḥ māṃsavatayoḥ māṃsavatānām
Locativemāṃsavatāyām māṃsavatayoḥ māṃsavatāsu

Adverb -māṃsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria