Declension table of ?māṃsavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativemāṃsavarṣiṇī māṃsavarṣiṇyau māṃsavarṣiṇyaḥ
Vocativemāṃsavarṣiṇi māṃsavarṣiṇyau māṃsavarṣiṇyaḥ
Accusativemāṃsavarṣiṇīm māṃsavarṣiṇyau māṃsavarṣiṇīḥ
Instrumentalmāṃsavarṣiṇyā māṃsavarṣiṇībhyām māṃsavarṣiṇībhiḥ
Dativemāṃsavarṣiṇyai māṃsavarṣiṇībhyām māṃsavarṣiṇībhyaḥ
Ablativemāṃsavarṣiṇyāḥ māṃsavarṣiṇībhyām māṃsavarṣiṇībhyaḥ
Genitivemāṃsavarṣiṇyāḥ māṃsavarṣiṇyoḥ māṃsavarṣiṇīnām
Locativemāṃsavarṣiṇyām māṃsavarṣiṇyoḥ māṃsavarṣiṇīṣu

Compound māṃsavarṣiṇi - māṃsavarṣiṇī -

Adverb -māṃsavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria