Declension table of ?māṃsaudanika

Deva

NeuterSingularDualPlural
Nominativemāṃsaudanikam māṃsaudanike māṃsaudanikāni
Vocativemāṃsaudanika māṃsaudanike māṃsaudanikāni
Accusativemāṃsaudanikam māṃsaudanike māṃsaudanikāni
Instrumentalmāṃsaudanikena māṃsaudanikābhyām māṃsaudanikaiḥ
Dativemāṃsaudanikāya māṃsaudanikābhyām māṃsaudanikebhyaḥ
Ablativemāṃsaudanikāt māṃsaudanikābhyām māṃsaudanikebhyaḥ
Genitivemāṃsaudanikasya māṃsaudanikayoḥ māṃsaudanikānām
Locativemāṃsaudanike māṃsaudanikayoḥ māṃsaudanikeṣu

Compound māṃsaudanika -

Adverb -māṃsaudanikam -māṃsaudanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria