Declension table of ?māṃsarohiṇī

Deva

FeminineSingularDualPlural
Nominativemāṃsarohiṇī māṃsarohiṇyau māṃsarohiṇyaḥ
Vocativemāṃsarohiṇi māṃsarohiṇyau māṃsarohiṇyaḥ
Accusativemāṃsarohiṇīm māṃsarohiṇyau māṃsarohiṇīḥ
Instrumentalmāṃsarohiṇyā māṃsarohiṇībhyām māṃsarohiṇībhiḥ
Dativemāṃsarohiṇyai māṃsarohiṇībhyām māṃsarohiṇībhyaḥ
Ablativemāṃsarohiṇyāḥ māṃsarohiṇībhyām māṃsarohiṇībhyaḥ
Genitivemāṃsarohiṇyāḥ māṃsarohiṇyoḥ māṃsarohiṇīnām
Locativemāṃsarohiṇyām māṃsarohiṇyoḥ māṃsarohiṇīṣu

Compound māṃsarohiṇi - māṃsarohiṇī -

Adverb -māṃsarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria