Declension table of ?māṃsaparivikrayin

Deva

MasculineSingularDualPlural
Nominativemāṃsaparivikrayī māṃsaparivikrayiṇau māṃsaparivikrayiṇaḥ
Vocativemāṃsaparivikrayin māṃsaparivikrayiṇau māṃsaparivikrayiṇaḥ
Accusativemāṃsaparivikrayiṇam māṃsaparivikrayiṇau māṃsaparivikrayiṇaḥ
Instrumentalmāṃsaparivikrayiṇā māṃsaparivikrayibhyām māṃsaparivikrayibhiḥ
Dativemāṃsaparivikrayiṇe māṃsaparivikrayibhyām māṃsaparivikrayibhyaḥ
Ablativemāṃsaparivikrayiṇaḥ māṃsaparivikrayibhyām māṃsaparivikrayibhyaḥ
Genitivemāṃsaparivikrayiṇaḥ māṃsaparivikrayiṇoḥ māṃsaparivikrayiṇām
Locativemāṃsaparivikrayiṇi māṃsaparivikrayiṇoḥ māṃsaparivikrayiṣu

Compound māṃsaparivikrayi -

Adverb -māṃsaparivikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria