Declension table of ?māṃsaniryāsa

Deva

MasculineSingularDualPlural
Nominativemāṃsaniryāsaḥ māṃsaniryāsau māṃsaniryāsāḥ
Vocativemāṃsaniryāsa māṃsaniryāsau māṃsaniryāsāḥ
Accusativemāṃsaniryāsam māṃsaniryāsau māṃsaniryāsān
Instrumentalmāṃsaniryāsena māṃsaniryāsābhyām māṃsaniryāsaiḥ māṃsaniryāsebhiḥ
Dativemāṃsaniryāsāya māṃsaniryāsābhyām māṃsaniryāsebhyaḥ
Ablativemāṃsaniryāsāt māṃsaniryāsābhyām māṃsaniryāsebhyaḥ
Genitivemāṃsaniryāsasya māṃsaniryāsayoḥ māṃsaniryāsānām
Locativemāṃsaniryāse māṃsaniryāsayoḥ māṃsaniryāseṣu

Compound māṃsaniryāsa -

Adverb -māṃsaniryāsam -māṃsaniryāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria