Declension table of ?māṃsanirṇaya

Deva

MasculineSingularDualPlural
Nominativemāṃsanirṇayaḥ māṃsanirṇayau māṃsanirṇayāḥ
Vocativemāṃsanirṇaya māṃsanirṇayau māṃsanirṇayāḥ
Accusativemāṃsanirṇayam māṃsanirṇayau māṃsanirṇayān
Instrumentalmāṃsanirṇayena māṃsanirṇayābhyām māṃsanirṇayaiḥ māṃsanirṇayebhiḥ
Dativemāṃsanirṇayāya māṃsanirṇayābhyām māṃsanirṇayebhyaḥ
Ablativemāṃsanirṇayāt māṃsanirṇayābhyām māṃsanirṇayebhyaḥ
Genitivemāṃsanirṇayasya māṃsanirṇayayoḥ māṃsanirṇayānām
Locativemāṃsanirṇaye māṃsanirṇayayoḥ māṃsanirṇayeṣu

Compound māṃsanirṇaya -

Adverb -māṃsanirṇayam -māṃsanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria