Declension table of ?māṃsamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativemāṃsamīmāṃsā māṃsamīmāṃse māṃsamīmāṃsāḥ
Vocativemāṃsamīmāṃse māṃsamīmāṃse māṃsamīmāṃsāḥ
Accusativemāṃsamīmāṃsām māṃsamīmāṃse māṃsamīmāṃsāḥ
Instrumentalmāṃsamīmāṃsayā māṃsamīmāṃsābhyām māṃsamīmāṃsābhiḥ
Dativemāṃsamīmāṃsāyai māṃsamīmāṃsābhyām māṃsamīmāṃsābhyaḥ
Ablativemāṃsamīmāṃsāyāḥ māṃsamīmāṃsābhyām māṃsamīmāṃsābhyaḥ
Genitivemāṃsamīmāṃsāyāḥ māṃsamīmāṃsayoḥ māṃsamīmāṃsānām
Locativemāṃsamīmāṃsāyām māṃsamīmāṃsayoḥ māṃsamīmāṃsāsu

Adverb -māṃsamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria