Declension table of ?māṃsalubdhā

Deva

FeminineSingularDualPlural
Nominativemāṃsalubdhā māṃsalubdhe māṃsalubdhāḥ
Vocativemāṃsalubdhe māṃsalubdhe māṃsalubdhāḥ
Accusativemāṃsalubdhām māṃsalubdhe māṃsalubdhāḥ
Instrumentalmāṃsalubdhayā māṃsalubdhābhyām māṃsalubdhābhiḥ
Dativemāṃsalubdhāyai māṃsalubdhābhyām māṃsalubdhābhyaḥ
Ablativemāṃsalubdhāyāḥ māṃsalubdhābhyām māṃsalubdhābhyaḥ
Genitivemāṃsalubdhāyāḥ māṃsalubdhayoḥ māṃsalubdhānām
Locativemāṃsalubdhāyām māṃsalubdhayoḥ māṃsalubdhāsu

Adverb -māṃsalubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria