Declension table of ?māṃsakara

Deva

NeuterSingularDualPlural
Nominativemāṃsakaram māṃsakare māṃsakarāṇi
Vocativemāṃsakara māṃsakare māṃsakarāṇi
Accusativemāṃsakaram māṃsakare māṃsakarāṇi
Instrumentalmāṃsakareṇa māṃsakarābhyām māṃsakaraiḥ
Dativemāṃsakarāya māṃsakarābhyām māṃsakarebhyaḥ
Ablativemāṃsakarāt māṃsakarābhyām māṃsakarebhyaḥ
Genitivemāṃsakarasya māṃsakarayoḥ māṃsakarāṇām
Locativemāṃsakare māṃsakarayoḥ māṃsakareṣu

Compound māṃsakara -

Adverb -māṃsakaram -māṃsakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria