Declension table of ?māṃsakacchapa

Deva

MasculineSingularDualPlural
Nominativemāṃsakacchapaḥ māṃsakacchapau māṃsakacchapāḥ
Vocativemāṃsakacchapa māṃsakacchapau māṃsakacchapāḥ
Accusativemāṃsakacchapam māṃsakacchapau māṃsakacchapān
Instrumentalmāṃsakacchapena māṃsakacchapābhyām māṃsakacchapaiḥ māṃsakacchapebhiḥ
Dativemāṃsakacchapāya māṃsakacchapābhyām māṃsakacchapebhyaḥ
Ablativemāṃsakacchapāt māṃsakacchapābhyām māṃsakacchapebhyaḥ
Genitivemāṃsakacchapasya māṃsakacchapayoḥ māṃsakacchapānām
Locativemāṃsakacchape māṃsakacchapayoḥ māṃsakacchapeṣu

Compound māṃsakacchapa -

Adverb -māṃsakacchapam -māṃsakacchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria