Declension table of ?māṃsaja

Deva

MasculineSingularDualPlural
Nominativemāṃsajaḥ māṃsajau māṃsajāḥ
Vocativemāṃsaja māṃsajau māṃsajāḥ
Accusativemāṃsajam māṃsajau māṃsajān
Instrumentalmāṃsajena māṃsajābhyām māṃsajaiḥ māṃsajebhiḥ
Dativemāṃsajāya māṃsajābhyām māṃsajebhyaḥ
Ablativemāṃsajāt māṃsajābhyām māṃsajebhyaḥ
Genitivemāṃsajasya māṃsajayoḥ māṃsajānām
Locativemāṃsaje māṃsajayoḥ māṃsajeṣu

Compound māṃsaja -

Adverb -māṃsajam -māṃsajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria