Declension table of ?māṃsagṛdhyin

Deva

NeuterSingularDualPlural
Nominativemāṃsagṛdhyi māṃsagṛdhyinī māṃsagṛdhyīni
Vocativemāṃsagṛdhyin māṃsagṛdhyi māṃsagṛdhyinī māṃsagṛdhyīni
Accusativemāṃsagṛdhyi māṃsagṛdhyinī māṃsagṛdhyīni
Instrumentalmāṃsagṛdhyinā māṃsagṛdhyibhyām māṃsagṛdhyibhiḥ
Dativemāṃsagṛdhyine māṃsagṛdhyibhyām māṃsagṛdhyibhyaḥ
Ablativemāṃsagṛdhyinaḥ māṃsagṛdhyibhyām māṃsagṛdhyibhyaḥ
Genitivemāṃsagṛdhyinaḥ māṃsagṛdhyinoḥ māṃsagṛdhyinām
Locativemāṃsagṛdhyini māṃsagṛdhyinoḥ māṃsagṛdhyiṣu

Compound māṃsagṛdhyi -

Adverb -māṃsagṛdhyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria