Declension table of ?māṃsadhāvana

Deva

NeuterSingularDualPlural
Nominativemāṃsadhāvanam māṃsadhāvane māṃsadhāvanāni
Vocativemāṃsadhāvana māṃsadhāvane māṃsadhāvanāni
Accusativemāṃsadhāvanam māṃsadhāvane māṃsadhāvanāni
Instrumentalmāṃsadhāvanena māṃsadhāvanābhyām māṃsadhāvanaiḥ
Dativemāṃsadhāvanāya māṃsadhāvanābhyām māṃsadhāvanebhyaḥ
Ablativemāṃsadhāvanāt māṃsadhāvanābhyām māṃsadhāvanebhyaḥ
Genitivemāṃsadhāvanasya māṃsadhāvanayoḥ māṃsadhāvanānām
Locativemāṃsadhāvane māṃsadhāvanayoḥ māṃsadhāvaneṣu

Compound māṃsadhāvana -

Adverb -māṃsadhāvanam -māṃsadhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria