Declension table of ?māṃsabhūtodana

Deva

NeuterSingularDualPlural
Nominativemāṃsabhūtodanam māṃsabhūtodane māṃsabhūtodanāni
Vocativemāṃsabhūtodana māṃsabhūtodane māṃsabhūtodanāni
Accusativemāṃsabhūtodanam māṃsabhūtodane māṃsabhūtodanāni
Instrumentalmāṃsabhūtodanena māṃsabhūtodanābhyām māṃsabhūtodanaiḥ
Dativemāṃsabhūtodanāya māṃsabhūtodanābhyām māṃsabhūtodanebhyaḥ
Ablativemāṃsabhūtodanāt māṃsabhūtodanābhyām māṃsabhūtodanebhyaḥ
Genitivemāṃsabhūtodanasya māṃsabhūtodanayoḥ māṃsabhūtodanānām
Locativemāṃsabhūtodane māṃsabhūtodanayoḥ māṃsabhūtodaneṣu

Compound māṃsabhūtodana -

Adverb -māṃsabhūtodanam -māṃsabhūtodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria