Declension table of ?māṃsabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemāṃsabhakṣaṇam māṃsabhakṣaṇe māṃsabhakṣaṇāni
Vocativemāṃsabhakṣaṇa māṃsabhakṣaṇe māṃsabhakṣaṇāni
Accusativemāṃsabhakṣaṇam māṃsabhakṣaṇe māṃsabhakṣaṇāni
Instrumentalmāṃsabhakṣaṇena māṃsabhakṣaṇābhyām māṃsabhakṣaṇaiḥ
Dativemāṃsabhakṣaṇāya māṃsabhakṣaṇābhyām māṃsabhakṣaṇebhyaḥ
Ablativemāṃsabhakṣaṇāt māṃsabhakṣaṇābhyām māṃsabhakṣaṇebhyaḥ
Genitivemāṃsabhakṣaṇasya māṃsabhakṣaṇayoḥ māṃsabhakṣaṇānām
Locativemāṃsabhakṣaṇe māṃsabhakṣaṇayoḥ māṃsabhakṣaṇeṣu

Compound māṃsabhakṣaṇa -

Adverb -māṃsabhakṣaṇam -māṃsabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria