Declension table of ?māṃsāda

Deva

NeuterSingularDualPlural
Nominativemāṃsādam māṃsāde māṃsādāni
Vocativemāṃsāda māṃsāde māṃsādāni
Accusativemāṃsādam māṃsāde māṃsādāni
Instrumentalmāṃsādena māṃsādābhyām māṃsādaiḥ
Dativemāṃsādāya māṃsādābhyām māṃsādebhyaḥ
Ablativemāṃsādāt māṃsādābhyām māṃsādebhyaḥ
Genitivemāṃsādasya māṃsādayoḥ māṃsādānām
Locativemāṃsāde māṃsādayoḥ māṃsādeṣu

Compound māṃsāda -

Adverb -māṃsādam -māṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria