Declension table of ?maṭhakesavadhāriṇī

Deva

FeminineSingularDualPlural
Nominativemaṭhakesavadhāriṇī maṭhakesavadhāriṇyau maṭhakesavadhāriṇyaḥ
Vocativemaṭhakesavadhāriṇi maṭhakesavadhāriṇyau maṭhakesavadhāriṇyaḥ
Accusativemaṭhakesavadhāriṇīm maṭhakesavadhāriṇyau maṭhakesavadhāriṇīḥ
Instrumentalmaṭhakesavadhāriṇyā maṭhakesavadhāriṇībhyām maṭhakesavadhāriṇībhiḥ
Dativemaṭhakesavadhāriṇyai maṭhakesavadhāriṇībhyām maṭhakesavadhāriṇībhyaḥ
Ablativemaṭhakesavadhāriṇyāḥ maṭhakesavadhāriṇībhyām maṭhakesavadhāriṇībhyaḥ
Genitivemaṭhakesavadhāriṇyāḥ maṭhakesavadhāriṇyoḥ maṭhakesavadhāriṇīnām
Locativemaṭhakesavadhāriṇyām maṭhakesavadhāriṇyoḥ maṭhakesavadhāriṇīṣu

Compound maṭhakesavadhāriṇi - maṭhakesavadhāriṇī -

Adverb -maṭhakesavadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria