Declension table of ?maṇiśaṅkhaśarkarā

Deva

FeminineSingularDualPlural
Nominativemaṇiśaṅkhaśarkarā maṇiśaṅkhaśarkare maṇiśaṅkhaśarkarāḥ
Vocativemaṇiśaṅkhaśarkare maṇiśaṅkhaśarkare maṇiśaṅkhaśarkarāḥ
Accusativemaṇiśaṅkhaśarkarām maṇiśaṅkhaśarkare maṇiśaṅkhaśarkarāḥ
Instrumentalmaṇiśaṅkhaśarkarayā maṇiśaṅkhaśarkarābhyām maṇiśaṅkhaśarkarābhiḥ
Dativemaṇiśaṅkhaśarkarāyai maṇiśaṅkhaśarkarābhyām maṇiśaṅkhaśarkarābhyaḥ
Ablativemaṇiśaṅkhaśarkarāyāḥ maṇiśaṅkhaśarkarābhyām maṇiśaṅkhaśarkarābhyaḥ
Genitivemaṇiśaṅkhaśarkarāyāḥ maṇiśaṅkhaśarkarayoḥ maṇiśaṅkhaśarkarāṇām
Locativemaṇiśaṅkhaśarkarāyām maṇiśaṅkhaśarkarayoḥ maṇiśaṅkhaśarkarāsu

Adverb -maṇiśaṅkhaśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria