Declension table of ?maṇivara

Deva

MasculineSingularDualPlural
Nominativemaṇivaraḥ maṇivarau maṇivarāḥ
Vocativemaṇivara maṇivarau maṇivarāḥ
Accusativemaṇivaram maṇivarau maṇivarān
Instrumentalmaṇivareṇa maṇivarābhyām maṇivaraiḥ maṇivarebhiḥ
Dativemaṇivarāya maṇivarābhyām maṇivarebhyaḥ
Ablativemaṇivarāt maṇivarābhyām maṇivarebhyaḥ
Genitivemaṇivarasya maṇivarayoḥ maṇivarāṇām
Locativemaṇivare maṇivarayoḥ maṇivareṣu

Compound maṇivara -

Adverb -maṇivaram -maṇivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria