Declension table of ?maṇivālā

Deva

FeminineSingularDualPlural
Nominativemaṇivālā maṇivāle maṇivālāḥ
Vocativemaṇivāle maṇivāle maṇivālāḥ
Accusativemaṇivālām maṇivāle maṇivālāḥ
Instrumentalmaṇivālayā maṇivālābhyām maṇivālābhiḥ
Dativemaṇivālāyai maṇivālābhyām maṇivālābhyaḥ
Ablativemaṇivālāyāḥ maṇivālābhyām maṇivālābhyaḥ
Genitivemaṇivālāyāḥ maṇivālayoḥ maṇivālānām
Locativemaṇivālāyām maṇivālayoḥ maṇivālāsu

Adverb -maṇivālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria