Declension table of ?maṇitāraka

Deva

MasculineSingularDualPlural
Nominativemaṇitārakaḥ maṇitārakau maṇitārakāḥ
Vocativemaṇitāraka maṇitārakau maṇitārakāḥ
Accusativemaṇitārakam maṇitārakau maṇitārakān
Instrumentalmaṇitārakeṇa maṇitārakābhyām maṇitārakaiḥ maṇitārakebhiḥ
Dativemaṇitārakāya maṇitārakābhyām maṇitārakebhyaḥ
Ablativemaṇitārakāt maṇitārakābhyām maṇitārakebhyaḥ
Genitivemaṇitārakasya maṇitārakayoḥ maṇitārakāṇām
Locativemaṇitārake maṇitārakayoḥ maṇitārakeṣu

Compound maṇitāraka -

Adverb -maṇitārakam -maṇitārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria