Declension table of ?maṇisaupāna

Deva

MasculineSingularDualPlural
Nominativemaṇisaupānaḥ maṇisaupānau maṇisaupānāḥ
Vocativemaṇisaupāna maṇisaupānau maṇisaupānāḥ
Accusativemaṇisaupānam maṇisaupānau maṇisaupānān
Instrumentalmaṇisaupānena maṇisaupānābhyām maṇisaupānaiḥ maṇisaupānebhiḥ
Dativemaṇisaupānāya maṇisaupānābhyām maṇisaupānebhyaḥ
Ablativemaṇisaupānāt maṇisaupānābhyām maṇisaupānebhyaḥ
Genitivemaṇisaupānasya maṇisaupānayoḥ maṇisaupānānām
Locativemaṇisaupāne maṇisaupānayoḥ maṇisaupāneṣu

Compound maṇisaupāna -

Adverb -maṇisaupānam -maṇisaupānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria