Declension table of ?maṇisāraprāmāṇyavāda

Deva

MasculineSingularDualPlural
Nominativemaṇisāraprāmāṇyavādaḥ maṇisāraprāmāṇyavādau maṇisāraprāmāṇyavādāḥ
Vocativemaṇisāraprāmāṇyavāda maṇisāraprāmāṇyavādau maṇisāraprāmāṇyavādāḥ
Accusativemaṇisāraprāmāṇyavādam maṇisāraprāmāṇyavādau maṇisāraprāmāṇyavādān
Instrumentalmaṇisāraprāmāṇyavādena maṇisāraprāmāṇyavādābhyām maṇisāraprāmāṇyavādaiḥ maṇisāraprāmāṇyavādebhiḥ
Dativemaṇisāraprāmāṇyavādāya maṇisāraprāmāṇyavādābhyām maṇisāraprāmāṇyavādebhyaḥ
Ablativemaṇisāraprāmāṇyavādāt maṇisāraprāmāṇyavādābhyām maṇisāraprāmāṇyavādebhyaḥ
Genitivemaṇisāraprāmāṇyavādasya maṇisāraprāmāṇyavādayoḥ maṇisāraprāmāṇyavādānām
Locativemaṇisāraprāmāṇyavāde maṇisāraprāmāṇyavādayoḥ maṇisāraprāmāṇyavādeṣu

Compound maṇisāraprāmāṇyavāda -

Adverb -maṇisāraprāmāṇyavādam -maṇisāraprāmāṇyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria