Declension table of ?maṇiradana

Deva

NeuterSingularDualPlural
Nominativemaṇiradanam maṇiradane maṇiradanāni
Vocativemaṇiradana maṇiradane maṇiradanāni
Accusativemaṇiradanam maṇiradane maṇiradanāni
Instrumentalmaṇiradanena maṇiradanābhyām maṇiradanaiḥ
Dativemaṇiradanāya maṇiradanābhyām maṇiradanebhyaḥ
Ablativemaṇiradanāt maṇiradanābhyām maṇiradanebhyaḥ
Genitivemaṇiradanasya maṇiradanayoḥ maṇiradanānām
Locativemaṇiradane maṇiradanayoḥ maṇiradaneṣu

Compound maṇiradana -

Adverb -maṇiradanam -maṇiradanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria