Declension table of ?maṇipurapureśvara

Deva

MasculineSingularDualPlural
Nominativemaṇipurapureśvaraḥ maṇipurapureśvarau maṇipurapureśvarāḥ
Vocativemaṇipurapureśvara maṇipurapureśvarau maṇipurapureśvarāḥ
Accusativemaṇipurapureśvaram maṇipurapureśvarau maṇipurapureśvarān
Instrumentalmaṇipurapureśvareṇa maṇipurapureśvarābhyām maṇipurapureśvaraiḥ maṇipurapureśvarebhiḥ
Dativemaṇipurapureśvarāya maṇipurapureśvarābhyām maṇipurapureśvarebhyaḥ
Ablativemaṇipurapureśvarāt maṇipurapureśvarābhyām maṇipurapureśvarebhyaḥ
Genitivemaṇipurapureśvarasya maṇipurapureśvarayoḥ maṇipurapureśvarāṇām
Locativemaṇipurapureśvare maṇipurapureśvarayoḥ maṇipurapureśvareṣu

Compound maṇipurapureśvara -

Adverb -maṇipurapureśvaram -maṇipurapureśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria