Declension table of ?maṇipuccha

Deva

MasculineSingularDualPlural
Nominativemaṇipucchaḥ maṇipucchau maṇipucchāḥ
Vocativemaṇipuccha maṇipucchau maṇipucchāḥ
Accusativemaṇipuccham maṇipucchau maṇipucchān
Instrumentalmaṇipucchena maṇipucchābhyām maṇipucchaiḥ maṇipucchebhiḥ
Dativemaṇipucchāya maṇipucchābhyām maṇipucchebhyaḥ
Ablativemaṇipucchāt maṇipucchābhyām maṇipucchebhyaḥ
Genitivemaṇipucchasya maṇipucchayoḥ maṇipucchānām
Locativemaṇipucche maṇipucchayoḥ maṇipuccheṣu

Compound maṇipuccha -

Adverb -maṇipuccham -maṇipucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria