Declension table of ?maṇipuṣpaka

Deva

MasculineSingularDualPlural
Nominativemaṇipuṣpakaḥ maṇipuṣpakau maṇipuṣpakāḥ
Vocativemaṇipuṣpaka maṇipuṣpakau maṇipuṣpakāḥ
Accusativemaṇipuṣpakam maṇipuṣpakau maṇipuṣpakān
Instrumentalmaṇipuṣpakeṇa maṇipuṣpakābhyām maṇipuṣpakaiḥ maṇipuṣpakebhiḥ
Dativemaṇipuṣpakāya maṇipuṣpakābhyām maṇipuṣpakebhyaḥ
Ablativemaṇipuṣpakāt maṇipuṣpakābhyām maṇipuṣpakebhyaḥ
Genitivemaṇipuṣpakasya maṇipuṣpakayoḥ maṇipuṣpakāṇām
Locativemaṇipuṣpake maṇipuṣpakayoḥ maṇipuṣpakeṣu

Compound maṇipuṣpaka -

Adverb -maṇipuṣpakam -maṇipuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria