Declension table of ?maṇipradāna

Deva

NeuterSingularDualPlural
Nominativemaṇipradānam maṇipradāne maṇipradānāni
Vocativemaṇipradāna maṇipradāne maṇipradānāni
Accusativemaṇipradānam maṇipradāne maṇipradānāni
Instrumentalmaṇipradānena maṇipradānābhyām maṇipradānaiḥ
Dativemaṇipradānāya maṇipradānābhyām maṇipradānebhyaḥ
Ablativemaṇipradānāt maṇipradānābhyām maṇipradānebhyaḥ
Genitivemaṇipradānasya maṇipradānayoḥ maṇipradānānām
Locativemaṇipradāne maṇipradānayoḥ maṇipradāneṣu

Compound maṇipradāna -

Adverb -maṇipradānam -maṇipradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria