Declension table of ?maṇimiśra

Deva

MasculineSingularDualPlural
Nominativemaṇimiśraḥ maṇimiśrau maṇimiśrāḥ
Vocativemaṇimiśra maṇimiśrau maṇimiśrāḥ
Accusativemaṇimiśram maṇimiśrau maṇimiśrān
Instrumentalmaṇimiśreṇa maṇimiśrābhyām maṇimiśraiḥ maṇimiśrebhiḥ
Dativemaṇimiśrāya maṇimiśrābhyām maṇimiśrebhyaḥ
Ablativemaṇimiśrāt maṇimiśrābhyām maṇimiśrebhyaḥ
Genitivemaṇimiśrasya maṇimiśrayoḥ maṇimiśrāṇām
Locativemaṇimiśre maṇimiśrayoḥ maṇimiśreṣu

Compound maṇimiśra -

Adverb -maṇimiśram -maṇimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria