Declension table of ?maṇimāhātmya

Deva

NeuterSingularDualPlural
Nominativemaṇimāhātmyam maṇimāhātmye maṇimāhātmyāni
Vocativemaṇimāhātmya maṇimāhātmye maṇimāhātmyāni
Accusativemaṇimāhātmyam maṇimāhātmye maṇimāhātmyāni
Instrumentalmaṇimāhātmyena maṇimāhātmyābhyām maṇimāhātmyaiḥ
Dativemaṇimāhātmyāya maṇimāhātmyābhyām maṇimāhātmyebhyaḥ
Ablativemaṇimāhātmyāt maṇimāhātmyābhyām maṇimāhātmyebhyaḥ
Genitivemaṇimāhātmyasya maṇimāhātmyayoḥ maṇimāhātmyānām
Locativemaṇimāhātmye maṇimāhātmyayoḥ maṇimāhātmyeṣu

Compound maṇimāhātmya -

Adverb -maṇimāhātmyam -maṇimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria