Declension table of ?maṇimaṇḍita

Deva

NeuterSingularDualPlural
Nominativemaṇimaṇḍitam maṇimaṇḍite maṇimaṇḍitāni
Vocativemaṇimaṇḍita maṇimaṇḍite maṇimaṇḍitāni
Accusativemaṇimaṇḍitam maṇimaṇḍite maṇimaṇḍitāni
Instrumentalmaṇimaṇḍitena maṇimaṇḍitābhyām maṇimaṇḍitaiḥ
Dativemaṇimaṇḍitāya maṇimaṇḍitābhyām maṇimaṇḍitebhyaḥ
Ablativemaṇimaṇḍitāt maṇimaṇḍitābhyām maṇimaṇḍitebhyaḥ
Genitivemaṇimaṇḍitasya maṇimaṇḍitayoḥ maṇimaṇḍitānām
Locativemaṇimaṇḍite maṇimaṇḍitayoḥ maṇimaṇḍiteṣu

Compound maṇimaṇḍita -

Adverb -maṇimaṇḍitam -maṇimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria