Declension table of ?maṇiliṅgeśvara

Deva

MasculineSingularDualPlural
Nominativemaṇiliṅgeśvaraḥ maṇiliṅgeśvarau maṇiliṅgeśvarāḥ
Vocativemaṇiliṅgeśvara maṇiliṅgeśvarau maṇiliṅgeśvarāḥ
Accusativemaṇiliṅgeśvaram maṇiliṅgeśvarau maṇiliṅgeśvarān
Instrumentalmaṇiliṅgeśvareṇa maṇiliṅgeśvarābhyām maṇiliṅgeśvaraiḥ maṇiliṅgeśvarebhiḥ
Dativemaṇiliṅgeśvarāya maṇiliṅgeśvarābhyām maṇiliṅgeśvarebhyaḥ
Ablativemaṇiliṅgeśvarāt maṇiliṅgeśvarābhyām maṇiliṅgeśvarebhyaḥ
Genitivemaṇiliṅgeśvarasya maṇiliṅgeśvarayoḥ maṇiliṅgeśvarāṇām
Locativemaṇiliṅgeśvare maṇiliṅgeśvarayoḥ maṇiliṅgeśvareṣu

Compound maṇiliṅgeśvara -

Adverb -maṇiliṅgeśvaram -maṇiliṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria