Declension table of ?maṇikarṇikāṣṭaka

Deva

NeuterSingularDualPlural
Nominativemaṇikarṇikāṣṭakam maṇikarṇikāṣṭake maṇikarṇikāṣṭakāni
Vocativemaṇikarṇikāṣṭaka maṇikarṇikāṣṭake maṇikarṇikāṣṭakāni
Accusativemaṇikarṇikāṣṭakam maṇikarṇikāṣṭake maṇikarṇikāṣṭakāni
Instrumentalmaṇikarṇikāṣṭakena maṇikarṇikāṣṭakābhyām maṇikarṇikāṣṭakaiḥ
Dativemaṇikarṇikāṣṭakāya maṇikarṇikāṣṭakābhyām maṇikarṇikāṣṭakebhyaḥ
Ablativemaṇikarṇikāṣṭakāt maṇikarṇikāṣṭakābhyām maṇikarṇikāṣṭakebhyaḥ
Genitivemaṇikarṇikāṣṭakasya maṇikarṇikāṣṭakayoḥ maṇikarṇikāṣṭakānām
Locativemaṇikarṇikāṣṭake maṇikarṇikāṣṭakayoḥ maṇikarṇikāṣṭakeṣu

Compound maṇikarṇikāṣṭaka -

Adverb -maṇikarṇikāṣṭakam -maṇikarṇikāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria