Declension table of maṇikarṇa

Deva

NeuterSingularDualPlural
Nominativemaṇikarṇam maṇikarṇe maṇikarṇāni
Vocativemaṇikarṇa maṇikarṇe maṇikarṇāni
Accusativemaṇikarṇam maṇikarṇe maṇikarṇāni
Instrumentalmaṇikarṇena maṇikarṇābhyām maṇikarṇaiḥ
Dativemaṇikarṇāya maṇikarṇābhyām maṇikarṇebhyaḥ
Ablativemaṇikarṇāt maṇikarṇābhyām maṇikarṇebhyaḥ
Genitivemaṇikarṇasya maṇikarṇayoḥ maṇikarṇānām
Locativemaṇikarṇe maṇikarṇayoḥ maṇikarṇeṣu

Compound maṇikarṇa -

Adverb -maṇikarṇam -maṇikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria