Declension table of ?maṇikāca

Deva

MasculineSingularDualPlural
Nominativemaṇikācaḥ maṇikācau maṇikācāḥ
Vocativemaṇikāca maṇikācau maṇikācāḥ
Accusativemaṇikācam maṇikācau maṇikācān
Instrumentalmaṇikācena maṇikācābhyām maṇikācaiḥ maṇikācebhiḥ
Dativemaṇikācāya maṇikācābhyām maṇikācebhyaḥ
Ablativemaṇikācāt maṇikācābhyām maṇikācebhyaḥ
Genitivemaṇikācasya maṇikācayoḥ maṇikācānām
Locativemaṇikāce maṇikācayoḥ maṇikāceṣu

Compound maṇikāca -

Adverb -maṇikācam -maṇikācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria