Declension table of ?maṇikaṇṭhaka

Deva

MasculineSingularDualPlural
Nominativemaṇikaṇṭhakaḥ maṇikaṇṭhakau maṇikaṇṭhakāḥ
Vocativemaṇikaṇṭhaka maṇikaṇṭhakau maṇikaṇṭhakāḥ
Accusativemaṇikaṇṭhakam maṇikaṇṭhakau maṇikaṇṭhakān
Instrumentalmaṇikaṇṭhakena maṇikaṇṭhakābhyām maṇikaṇṭhakaiḥ maṇikaṇṭhakebhiḥ
Dativemaṇikaṇṭhakāya maṇikaṇṭhakābhyām maṇikaṇṭhakebhyaḥ
Ablativemaṇikaṇṭhakāt maṇikaṇṭhakābhyām maṇikaṇṭhakebhyaḥ
Genitivemaṇikaṇṭhakasya maṇikaṇṭhakayoḥ maṇikaṇṭhakānām
Locativemaṇikaṇṭhake maṇikaṇṭhakayoḥ maṇikaṇṭhakeṣu

Compound maṇikaṇṭhaka -

Adverb -maṇikaṇṭhakam -maṇikaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria