Declension table of ?maṇijalā

Deva

FeminineSingularDualPlural
Nominativemaṇijalā maṇijale maṇijalāḥ
Vocativemaṇijale maṇijale maṇijalāḥ
Accusativemaṇijalām maṇijale maṇijalāḥ
Instrumentalmaṇijalayā maṇijalābhyām maṇijalābhiḥ
Dativemaṇijalāyai maṇijalābhyām maṇijalābhyaḥ
Ablativemaṇijalāyāḥ maṇijalābhyām maṇijalābhyaḥ
Genitivemaṇijalāyāḥ maṇijalayoḥ maṇijalānām
Locativemaṇijalāyām maṇijalayoḥ maṇijalāsu

Adverb -maṇijalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria