Declension table of ?maṇīvaka

Deva

NeuterSingularDualPlural
Nominativemaṇīvakam maṇīvake maṇīvakāni
Vocativemaṇīvaka maṇīvake maṇīvakāni
Accusativemaṇīvakam maṇīvake maṇīvakāni
Instrumentalmaṇīvakena maṇīvakābhyām maṇīvakaiḥ
Dativemaṇīvakāya maṇīvakābhyām maṇīvakebhyaḥ
Ablativemaṇīvakāt maṇīvakābhyām maṇīvakebhyaḥ
Genitivemaṇīvakasya maṇīvakayoḥ maṇīvakānām
Locativemaṇīvake maṇīvakayoḥ maṇīvakeṣu

Compound maṇīvaka -

Adverb -maṇīvakam -maṇīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria