Declension table of ?maṇiguṇanikara

Deva

MasculineSingularDualPlural
Nominativemaṇiguṇanikaraḥ maṇiguṇanikarau maṇiguṇanikarāḥ
Vocativemaṇiguṇanikara maṇiguṇanikarau maṇiguṇanikarāḥ
Accusativemaṇiguṇanikaram maṇiguṇanikarau maṇiguṇanikarān
Instrumentalmaṇiguṇanikareṇa maṇiguṇanikarābhyām maṇiguṇanikaraiḥ maṇiguṇanikarebhiḥ
Dativemaṇiguṇanikarāya maṇiguṇanikarābhyām maṇiguṇanikarebhyaḥ
Ablativemaṇiguṇanikarāt maṇiguṇanikarābhyām maṇiguṇanikarebhyaḥ
Genitivemaṇiguṇanikarasya maṇiguṇanikarayoḥ maṇiguṇanikarāṇām
Locativemaṇiguṇanikare maṇiguṇanikarayoḥ maṇiguṇanikareṣu

Compound maṇiguṇanikara -

Adverb -maṇiguṇanikaram -maṇiguṇanikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria