Declension table of ?maṇighaṇṭākṛtanyāyaratnaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativemaṇighaṇṭākṛtanyāyaratnaprakaraṇam maṇighaṇṭākṛtanyāyaratnaprakaraṇe maṇighaṇṭākṛtanyāyaratnaprakaraṇāni
Vocativemaṇighaṇṭākṛtanyāyaratnaprakaraṇa maṇighaṇṭākṛtanyāyaratnaprakaraṇe maṇighaṇṭākṛtanyāyaratnaprakaraṇāni
Accusativemaṇighaṇṭākṛtanyāyaratnaprakaraṇam maṇighaṇṭākṛtanyāyaratnaprakaraṇe maṇighaṇṭākṛtanyāyaratnaprakaraṇāni
Instrumentalmaṇighaṇṭākṛtanyāyaratnaprakaraṇena maṇighaṇṭākṛtanyāyaratnaprakaraṇābhyām maṇighaṇṭākṛtanyāyaratnaprakaraṇaiḥ
Dativemaṇighaṇṭākṛtanyāyaratnaprakaraṇāya maṇighaṇṭākṛtanyāyaratnaprakaraṇābhyām maṇighaṇṭākṛtanyāyaratnaprakaraṇebhyaḥ
Ablativemaṇighaṇṭākṛtanyāyaratnaprakaraṇāt maṇighaṇṭākṛtanyāyaratnaprakaraṇābhyām maṇighaṇṭākṛtanyāyaratnaprakaraṇebhyaḥ
Genitivemaṇighaṇṭākṛtanyāyaratnaprakaraṇasya maṇighaṇṭākṛtanyāyaratnaprakaraṇayoḥ maṇighaṇṭākṛtanyāyaratnaprakaraṇānām
Locativemaṇighaṇṭākṛtanyāyaratnaprakaraṇe maṇighaṇṭākṛtanyāyaratnaprakaraṇayoḥ maṇighaṇṭākṛtanyāyaratnaprakaraṇeṣu

Compound maṇighaṇṭākṛtanyāyaratnaprakaraṇa -

Adverb -maṇighaṇṭākṛtanyāyaratnaprakaraṇam -maṇighaṇṭākṛtanyāyaratnaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria