Declension table of ?maṇidhāriṇī

Deva

FeminineSingularDualPlural
Nominativemaṇidhāriṇī maṇidhāriṇyau maṇidhāriṇyaḥ
Vocativemaṇidhāriṇi maṇidhāriṇyau maṇidhāriṇyaḥ
Accusativemaṇidhāriṇīm maṇidhāriṇyau maṇidhāriṇīḥ
Instrumentalmaṇidhāriṇyā maṇidhāriṇībhyām maṇidhāriṇībhiḥ
Dativemaṇidhāriṇyai maṇidhāriṇībhyām maṇidhāriṇībhyaḥ
Ablativemaṇidhāriṇyāḥ maṇidhāriṇībhyām maṇidhāriṇībhyaḥ
Genitivemaṇidhāriṇyāḥ maṇidhāriṇyoḥ maṇidhāriṇīnām
Locativemaṇidhāriṇyām maṇidhāriṇyoḥ maṇidhāriṇīṣu

Compound maṇidhāriṇi - maṇidhāriṇī -

Adverb -maṇidhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria