Declension table of ?maṇibhūmikākarman

Deva

NeuterSingularDualPlural
Nominativemaṇibhūmikākarma maṇibhūmikākarmaṇī maṇibhūmikākarmāṇi
Vocativemaṇibhūmikākarman maṇibhūmikākarma maṇibhūmikākarmaṇī maṇibhūmikākarmāṇi
Accusativemaṇibhūmikākarma maṇibhūmikākarmaṇī maṇibhūmikākarmāṇi
Instrumentalmaṇibhūmikākarmaṇā maṇibhūmikākarmabhyām maṇibhūmikākarmabhiḥ
Dativemaṇibhūmikākarmaṇe maṇibhūmikākarmabhyām maṇibhūmikākarmabhyaḥ
Ablativemaṇibhūmikākarmaṇaḥ maṇibhūmikākarmabhyām maṇibhūmikākarmabhyaḥ
Genitivemaṇibhūmikākarmaṇaḥ maṇibhūmikākarmaṇoḥ maṇibhūmikākarmaṇām
Locativemaṇibhūmikākarmaṇi maṇibhūmikākarmaṇoḥ maṇibhūmikākarmasu

Compound maṇibhūmikākarma -

Adverb -maṇibhūmikākarma -maṇibhūmikākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria