Declension table of ?maṇṭhaka

Deva

MasculineSingularDualPlural
Nominativemaṇṭhakaḥ maṇṭhakau maṇṭhakāḥ
Vocativemaṇṭhaka maṇṭhakau maṇṭhakāḥ
Accusativemaṇṭhakam maṇṭhakau maṇṭhakān
Instrumentalmaṇṭhakena maṇṭhakābhyām maṇṭhakaiḥ maṇṭhakebhiḥ
Dativemaṇṭhakāya maṇṭhakābhyām maṇṭhakebhyaḥ
Ablativemaṇṭhakāt maṇṭhakābhyām maṇṭhakebhyaḥ
Genitivemaṇṭhakasya maṇṭhakayoḥ maṇṭhakānām
Locativemaṇṭhake maṇṭhakayoḥ maṇṭhakeṣu

Compound maṇṭhaka -

Adverb -maṇṭhakam -maṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria