Declension table of ?maṇḍūkayogaśayana

Deva

NeuterSingularDualPlural
Nominativemaṇḍūkayogaśayanam maṇḍūkayogaśayane maṇḍūkayogaśayanāni
Vocativemaṇḍūkayogaśayana maṇḍūkayogaśayane maṇḍūkayogaśayanāni
Accusativemaṇḍūkayogaśayanam maṇḍūkayogaśayane maṇḍūkayogaśayanāni
Instrumentalmaṇḍūkayogaśayanena maṇḍūkayogaśayanābhyām maṇḍūkayogaśayanaiḥ
Dativemaṇḍūkayogaśayanāya maṇḍūkayogaśayanābhyām maṇḍūkayogaśayanebhyaḥ
Ablativemaṇḍūkayogaśayanāt maṇḍūkayogaśayanābhyām maṇḍūkayogaśayanebhyaḥ
Genitivemaṇḍūkayogaśayanasya maṇḍūkayogaśayanayoḥ maṇḍūkayogaśayanānām
Locativemaṇḍūkayogaśayane maṇḍūkayogaśayanayoḥ maṇḍūkayogaśayaneṣu

Compound maṇḍūkayogaśayana -

Adverb -maṇḍūkayogaśayanam -maṇḍūkayogaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria