Declension table of ?maṇḍūkaplutasādhana

Deva

NeuterSingularDualPlural
Nominativemaṇḍūkaplutasādhanam maṇḍūkaplutasādhane maṇḍūkaplutasādhanāni
Vocativemaṇḍūkaplutasādhana maṇḍūkaplutasādhane maṇḍūkaplutasādhanāni
Accusativemaṇḍūkaplutasādhanam maṇḍūkaplutasādhane maṇḍūkaplutasādhanāni
Instrumentalmaṇḍūkaplutasādhanena maṇḍūkaplutasādhanābhyām maṇḍūkaplutasādhanaiḥ
Dativemaṇḍūkaplutasādhanāya maṇḍūkaplutasādhanābhyām maṇḍūkaplutasādhanebhyaḥ
Ablativemaṇḍūkaplutasādhanāt maṇḍūkaplutasādhanābhyām maṇḍūkaplutasādhanebhyaḥ
Genitivemaṇḍūkaplutasādhanasya maṇḍūkaplutasādhanayoḥ maṇḍūkaplutasādhanānām
Locativemaṇḍūkaplutasādhane maṇḍūkaplutasādhanayoḥ maṇḍūkaplutasādhaneṣu

Compound maṇḍūkaplutasādhana -

Adverb -maṇḍūkaplutasādhanam -maṇḍūkaplutasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria