Declension table of ?maṇḍūkamātṛ

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkamātā maṇḍūkamātārau maṇḍūkamātāraḥ
Vocativemaṇḍūkamātaḥ maṇḍūkamātārau maṇḍūkamātāraḥ
Accusativemaṇḍūkamātāram maṇḍūkamātārau maṇḍūkamātṝḥ
Instrumentalmaṇḍūkamātrā maṇḍūkamātṛbhyām maṇḍūkamātṛbhiḥ
Dativemaṇḍūkamātre maṇḍūkamātṛbhyām maṇḍūkamātṛbhyaḥ
Ablativemaṇḍūkamātuḥ maṇḍūkamātṛbhyām maṇḍūkamātṛbhyaḥ
Genitivemaṇḍūkamātuḥ maṇḍūkamātroḥ maṇḍūkamātṝṇām
Locativemaṇḍūkamātari maṇḍūkamātroḥ maṇḍūkamātṛṣu

Compound maṇḍūkamātṛ -

Adverb -maṇḍūkamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria