Declension table of ?maṇḍūkabrahmīkalpa

Deva

MasculineSingularDualPlural
Nominativemaṇḍūkabrahmīkalpaḥ maṇḍūkabrahmīkalpau maṇḍūkabrahmīkalpāḥ
Vocativemaṇḍūkabrahmīkalpa maṇḍūkabrahmīkalpau maṇḍūkabrahmīkalpāḥ
Accusativemaṇḍūkabrahmīkalpam maṇḍūkabrahmīkalpau maṇḍūkabrahmīkalpān
Instrumentalmaṇḍūkabrahmīkalpena maṇḍūkabrahmīkalpābhyām maṇḍūkabrahmīkalpaiḥ maṇḍūkabrahmīkalpebhiḥ
Dativemaṇḍūkabrahmīkalpāya maṇḍūkabrahmīkalpābhyām maṇḍūkabrahmīkalpebhyaḥ
Ablativemaṇḍūkabrahmīkalpāt maṇḍūkabrahmīkalpābhyām maṇḍūkabrahmīkalpebhyaḥ
Genitivemaṇḍūkabrahmīkalpasya maṇḍūkabrahmīkalpayoḥ maṇḍūkabrahmīkalpānām
Locativemaṇḍūkabrahmīkalpe maṇḍūkabrahmīkalpayoḥ maṇḍūkabrahmīkalpeṣu

Compound maṇḍūkabrahmīkalpa -

Adverb -maṇḍūkabrahmīkalpam -maṇḍūkabrahmīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria